Original

ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते ।नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ॥ २५ ॥

Segmented

ऋतौ ऋतौ राज-पुत्रि स्त्रिया भर्ता यत-व्रते न अतिवृत् इति एवम् धर्मम् धर्म-विदः विदुः

Analysis

Word Lemma Parse
ऋतौ ऋतु pos=n,g=m,c=7,n=s
ऋतौ ऋतु pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
पुत्रि पुत्री pos=n,g=f,c=8,n=s
स्त्रिया स्त्री pos=n,g=f,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
यत यम् pos=va,comp=y,f=part
व्रते व्रत pos=n,g=f,c=8,n=s
pos=i
अतिवृत् अतिवृत् pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
एवम् एवम् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit