Original

तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी ।भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया ॥ २२ ॥

Segmented

तस्मात् लेभे च सा पुत्रम् अश्मकम् नाम भामिनी भार्या कल्माषपादस्य भर्तुः प्रिय-चिकीर्षया

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
pos=i
सा तद् pos=n,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अश्मकम् अश्मक pos=n,g=m,c=2,n=s
नाम नाम pos=i
भामिनी भामिनी pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
कल्माषपादस्य कल्माषपाद pos=n,g=m,c=6,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s