Original

सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि ।मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ॥ २१ ॥

Segmented

सौदासेन च रम्भा-ऊरु नियुक्ता अपत्य-जन्मनि मदयन्ती जगाम ऋषिम् वसिष्ठम् इति नः श्रुतम्

Analysis

Word Lemma Parse
सौदासेन सौदास pos=n,g=m,c=3,n=s
pos=i
रम्भा रम्भा pos=n,comp=y
ऊरु ऊरु pos=n,g=f,c=8,n=s
नियुक्ता नियुज् pos=va,g=f,c=1,n=s,f=part
अपत्य अपत्य pos=n,comp=y
जन्मनि जन्मन् pos=n,g=n,c=7,n=s
मदयन्ती मदयन्ती pos=n,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part