Original

इति तेन पुरा भीरु मर्यादा स्थापिता बलात् ।उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ॥ २० ॥

Segmented

इति तेन पुरा भीरु मर्यादा स्थापिता बलात् उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना

Analysis

Word Lemma Parse
इति इति pos=i
तेन तद् pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
भीरु भीरु pos=a,g=f,c=8,n=s
मर्यादा मर्यादा pos=n,g=f,c=1,n=s
स्थापिता स्थापय् pos=va,g=f,c=1,n=s,f=part
बलात् बल pos=n,g=n,c=5,n=s
उद्दालकस्य उद्दालक pos=n,g=m,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
धर्म्या धर्म्य pos=a,g=f,c=1,n=s
वै वै pos=i
श्वेतकेतुना श्वेतकेतु pos=n,g=m,c=3,n=s