Original

पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च ।न करिष्यति तस्याश्च भविष्यत्येतदेव हि ॥ १९ ॥

Segmented

पत्या नियुक्ता या च एव पत्नी अपत्य-अर्थम् एव च न करिष्यति तस्याः च भविष्यति एतत् एव हि

Analysis

Word Lemma Parse
पत्या पति pos=n,g=,c=3,n=s
नियुक्ता नियुज् pos=va,g=f,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
पत्नी पत्नी pos=n,g=f,c=1,n=s
अपत्य अपत्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
एतत् एतद् pos=n,g=n,c=1,n=s
एव एव pos=i
हि हि pos=i