Original

मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु ।तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम् ॥ १६ ॥

Segmented

मानुषेषु महाभागे न तु एव अन्येषु जन्तुषु तदा प्रभृति मर्यादा स्थिता इयम् इति नः श्रुतम्

Analysis

Word Lemma Parse
मानुषेषु मानुष pos=n,g=m,c=7,n=p
महाभागे महाभाग pos=a,g=f,c=8,n=s
pos=i
तु तु pos=i
एव एव pos=i
अन्येषु अन्य pos=n,g=m,c=7,n=p
जन्तुषु जन्तु pos=n,g=m,c=7,n=p
तदा तदा pos=i
प्रभृति प्रभृति pos=i
मर्यादा मर्यादा pos=n,g=f,c=1,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part