Original

ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे ।चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ॥ १५ ॥

Segmented

ऋषि-पुत्रः ऽथ तम् धर्मम् श्वेतकेतुः न चक्षमे चकार च एव मर्यादाम् इमाम् स्त्रीपुंसयोः भुवि

Analysis

Word Lemma Parse
ऋषि ऋषि pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
श्वेतकेतुः श्वेतकेतु pos=n,g=m,c=1,n=s
pos=i
चक्षमे क्षम् pos=v,p=3,n=s,l=lit
चकार कृ pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
मर्यादाम् मर्यादा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
स्त्रीपुंसयोः स्त्रीपुंस pos=n,g=m,c=6,n=d
भुवि भू pos=n,g=f,c=7,n=s