Original

अनावृता हि सर्वेषां वर्णानामङ्गना भुवि ।यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः ॥ १४ ॥

Segmented

अनावृता हि सर्वेषाम् वर्णानाम् अङ्गना भुवि यथा गावः स्थिताः तात स्वे स्वे वर्णे तथा प्रजाः

Analysis

Word Lemma Parse
अनावृता अनावृत pos=a,g=f,c=1,n=p
हि हि pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
अङ्गना अङ्गना pos=n,g=f,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
यथा यथा pos=i
गावः गो pos=n,g=,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
स्वे स्व pos=a,g=m,c=7,n=s
स्वे स्व pos=a,g=m,c=7,n=s
वर्णे वर्ण pos=n,g=m,c=7,n=s
तथा तथा pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p