Original

क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह ।मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः ॥ १३ ॥

Segmented

क्रुद्धम् तम् तु पिता दृष्ट्वा श्वेतकेतुम् उवाच ह मा तात कोपम् कार्षीः त्वम् एष धर्मः सनातनः

Analysis

Word Lemma Parse
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
पिता पितृ pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
श्वेतकेतुम् श्वेतकेतु pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
मा मा pos=i
तात तात pos=n,g=m,c=8,n=s
कोपम् कोप pos=n,g=m,c=2,n=s
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s