Original

ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा ।मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ॥ १२ ॥

Segmented

ऋषि-पुत्रः ततस् कोपम् चकार अमर्षितः तदा मातरम् ताम् तथा दृष्ट्वा नीयमानाम् बलाद् इव

Analysis

Word Lemma Parse
ऋषि ऋषि pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
कोपम् कोप pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
अमर्षितः अमर्षित pos=a,g=m,c=1,n=s
तदा तदा pos=i
मातरम् मातृ pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तथा तथा pos=i
दृष्ट्वा दृश् pos=vi
नीयमानाम् नी pos=va,g=f,c=2,n=s,f=part
बलाद् बल pos=n,g=n,c=5,n=s
इव इव pos=i