Original

श्वेतकेतोः किल पुरा समक्षं मातरं पितुः ।जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ॥ ११ ॥

Segmented

श्वेतकेतोः किल पुरा समक्षम् मातरम् पितुः जग्राह ब्राह्मणः पाणौ गच्छाव इति च अब्रवीत्

Analysis

Word Lemma Parse
श्वेतकेतोः श्वेतकेतु pos=n,g=m,c=6,n=s
किल किल pos=i
पुरा पुरा pos=i
समक्षम् समक्ष pos=a,g=n,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
पाणौ पाणि pos=n,g=m,c=7,n=s
गच्छाव गम् pos=v,p=1,n=d,l=lat
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan