Original

वैशंपायन उवाच ।एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् ।धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् तया राजा ताम् देवीम् पुनः अब्रवीत् धर्म-विद् धर्म-संयुक्तम् इदम् वचनम् उत्तमम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s