Original

अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः ।वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः ॥ ९ ॥

Segmented

अतिक्रामेन् न पक्षी यान् कुत एव इतरे मृगाः वायुः एको ऽतिगाद् यत्र सिद्धाः च परम-ऋषयः

Analysis

Word Lemma Parse
अतिक्रामेन् अतिक्रम् pos=v,p=3,n=s,l=vidhilin
pos=i
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
यान् यद् pos=n,g=m,c=2,n=p
कुत कुतस् pos=i
एव एव pos=i
इतरे इतर pos=n,g=m,c=1,n=p
मृगाः मृग pos=n,g=m,c=1,n=p
वायुः वायु pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
ऽतिगाद् अतिगा pos=v,p=3,n=s,l=lun
यत्र यत्र pos=i
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p