Original

सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः ।सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः ॥ ८ ॥

Segmented

सन्ति नित्य-हिमाः देशा निर्वृक्ष-मृग-पक्षिणः सन्ति केचिन् महा-वर्षाः दुर्गाः केचिद् दुरासदाः

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
नित्य नित्य pos=a,comp=y
हिमाः हिम pos=a,g=m,c=1,n=p
देशा देश pos=n,g=m,c=1,n=p
निर्वृक्ष निर्वृक्ष pos=a,comp=y
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
केचिन् कश्चित् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
वर्षाः वर्ष pos=n,g=m,c=1,n=p
दुर्गाः दुर्ग pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
दुरासदाः दुरासद pos=a,g=m,c=1,n=p