Original

उद्यानानि कुबेरस्य समानि विषमाणि च ।महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान् ॥ ७ ॥

Segmented

उद्यानानि कुबेरस्य समानि विषमाणि च महानदी-नितम्बान् च दुर्गाम् च गिरि-गह्वरान्

Analysis

Word Lemma Parse
उद्यानानि उद्यान pos=n,g=n,c=2,n=p
कुबेरस्य कुबेर pos=n,g=m,c=6,n=s
समानि सम pos=n,g=n,c=2,n=p
विषमाणि विषम pos=a,g=n,c=2,n=p
pos=i
महानदी महानदी pos=n,comp=y
नितम्बान् नितम्ब pos=n,g=m,c=2,n=p
pos=i
दुर्गाम् दुर्ग pos=a,g=m,c=2,n=p
pos=i
गिरि गिरि pos=n,comp=y
गह्वरान् गह्वर pos=n,g=m,c=2,n=p