Original

दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् ।आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा ॥ ६ ॥

Segmented

दृष्टवन्तो गिरेः अस्य दुर्गान् देशान् बहून् वयम् आक्रीड-भूतान् देवानाम् गन्धर्व-अप्सरसाम् तथा

Analysis

Word Lemma Parse
दृष्टवन्तो दृश् pos=va,g=m,c=1,n=p,f=part
गिरेः गिरि pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
दुर्गान् दुर्ग pos=a,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
वयम् मद् pos=n,g=,c=1,n=p
आक्रीड आक्रीड pos=n,comp=y
भूतान् भू pos=va,g=m,c=2,n=p,f=part
देवानाम् देव pos=n,g=m,c=6,n=p
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
तथा तथा pos=i