Original

स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः ।प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः ।उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ॥ ५ ॥

Segmented

स्वर्ग-पारम् तितीर्षन् स शतशृङ्गाद् उदक्-मुखः प्रतस्थे सह पत्नीभ्याम् अब्रुवन् तत्र तापसाः उपरि उपरि गच्छन्तः शैलराजम् उदक्-मुखाः

Analysis

Word Lemma Parse
स्वर्ग स्वर्ग pos=n,comp=y
पारम् पार pos=n,g=m,c=2,n=s
तितीर्षन् तितीर्ष् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
शतशृङ्गाद् शतशृङ्ग pos=n,g=m,c=5,n=s
उदक् उदञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
सह सह pos=i
पत्नीभ्याम् पत्नी pos=n,g=f,c=3,n=d
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
तापसाः तापस pos=n,g=m,c=1,n=p
उपरि उपरि pos=i
उपरि उपरि pos=i
गच्छन्तः गम् pos=va,g=m,c=1,n=p,f=part
शैलराजम् शैलराज pos=n,g=m,c=2,n=s
उदक् उदञ्च् pos=a,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p