Original

स तु कालेन महता प्राप्य निष्कल्मषं तपः ।ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ॥ ४ ॥

Segmented

स तु कालेन महता प्राप्य निष्कल्मषम् तपः ब्रह्मर्षि-सदृशः पाण्डुः बभूव भरत-ऋषभ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
प्राप्य प्राप् pos=vi
निष्कल्मषम् निष्कल्मष pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s