Original

कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् ।तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् ॥ ३५ ॥

Segmented

कर्मणि अवसिते तस्मिन् सा तेन एव सह अवसत् तत्र त्रीञ् जनयामास दुर्जय-आदीन् महा-रथान्

Analysis

Word Lemma Parse
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अवसिते अवसा pos=va,g=n,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
सह सह pos=i
अवसत् वस् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
त्रीञ् त्रि pos=n,g=m,c=2,n=p
जनयामास जनय् pos=v,p=3,n=s,l=lit
दुर्जय दुर्जय pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p