Original

पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे ।वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ॥ ३४ ॥

Segmented

पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे वरयित्वा द्विजम् सिद्धम् हुत्वा पुंसवने ऽनलम्

Analysis

Word Lemma Parse
पुष्पेण पुष्प pos=n,g=n,c=3,n=s
प्रयता प्रयम् pos=va,g=f,c=1,n=s,f=part
स्नाता स्ना pos=va,g=f,c=1,n=s,f=part
निशि निश् pos=n,g=f,c=7,n=s
कुन्ति कुन्ती pos=n,g=f,c=8,n=s
चतुष्पथे चतुष्पथ pos=n,g=m,c=7,n=s
वरयित्वा वरय् pos=vi
द्विजम् द्विज pos=n,g=m,c=2,n=s
सिद्धम् सिध् pos=va,g=m,c=2,n=s,f=part
हुत्वा हु pos=vi
पुंसवने पुंसवन pos=n,g=n,c=7,n=s
ऽनलम् अनल pos=n,g=m,c=2,n=s