Original

शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति ।या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि ॥ ३३ ॥

Segmented

शृणु कुन्ति कथाम् च इमाम् शारदण्डायनीम् प्रति या वीर-पत्नी गुरुभिः नियुज्-अपत्य-जन्मनि

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
कुन्ति कुन्ती pos=n,g=f,c=8,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
शारदण्डायनीम् शारदण्डायनी pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
या यद् pos=n,g=f,c=1,n=s
वीर वीर pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
गुरुभिः गुरु pos=n,g=m,c=3,n=p
नियुज् नियुज् pos=va,comp=y,f=part
अपत्य अपत्य pos=n,comp=y
जन्मनि जन्मन् pos=n,g=n,c=7,n=s