Original

तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् ।सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ॥ ३२ ॥

Segmented

तस्मात् प्रहेष्यामि अद्य त्वाम् हीनः प्रजननात् स्वयम् सदृशात् श्रेयस् वा त्वम् विद्धि अपत्यम् यशस्विनि

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
प्रहेष्यामि प्रहि pos=v,p=1,n=s,l=lrt
अद्य अद्य pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
हीनः हा pos=va,g=m,c=1,n=s,f=part
प्रजननात् प्रजनन pos=n,g=n,c=5,n=s
स्वयम् स्वयम् pos=i
सदृशात् सदृश pos=a,g=m,c=5,n=s
श्रेयस् श्रेयस् pos=a,g=m,c=5,n=s
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
यशस्विनि यशस्विन् pos=a,g=f,c=8,n=s