Original

अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः ।आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् ॥ ३१ ॥

Segmented

अपत्यम् धर्म-फल-दम् श्रेष्ठम् विन्दन्ति साधवः आत्म-शुक्रात् अपि पृथे मनुः स्वायम्भुवो ऽब्रवीत्

Analysis

Word Lemma Parse
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
फल फल pos=n,comp=y
दम् pos=a,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
विन्दन्ति विद् pos=v,p=3,n=p,l=lat
साधवः साधु pos=a,g=m,c=1,n=p
आत्म आत्मन् pos=n,comp=y
शुक्रात् शुक्र pos=n,g=n,c=5,n=s
अपि अपि pos=i
पृथे पृथा pos=n,g=f,c=8,n=s
मनुः मनु pos=n,g=m,c=1,n=s
स्वायम्भुवो स्वायम्भुव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan