Original

केषांचिदभवद्भ्राता केषांचिदभवत्सखा ।ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ॥ ३ ॥

Segmented

केषांचिद् अभवद् भ्राता केषांचिद् अभवत् सखा ऋषयः तु अपरे च एनम् पुत्र-वत् पर्यपालयन्

Analysis

Word Lemma Parse
केषांचिद् कश्चित् pos=n,g=m,c=6,n=p
अभवद् भू pos=v,p=3,n=s,l=lan
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
केषांचिद् कश्चित् pos=n,g=m,c=6,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
सखा सखि pos=n,g=,c=1,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तु तु pos=i
अपरे अपर pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
पर्यपालयन् परिपालय् pos=v,p=3,n=p,l=lan