Original

दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः ।सहोढो जातरेताश्च हीनयोनिधृतश्च यः ॥ २९ ॥

Segmented

दत्तः क्रीतः कृत्रिमः च उपगच्छेत् स्वयम् च यः सहोढो जात-रेताः च हीन-योनि-धृतः च यः

Analysis

Word Lemma Parse
दत्तः दा pos=va,g=m,c=1,n=s,f=part
क्रीतः क्री pos=va,g=m,c=1,n=s,f=part
कृत्रिमः कृत्रिम pos=a,g=m,c=1,n=s
pos=i
उपगच्छेत् उपगम् pos=v,p=3,n=s,l=vidhilin
स्वयम् स्वयम् pos=i
pos=i
यः यद् pos=n,g=m,c=1,n=s
सहोढो सहोढ pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
रेताः रेतस् pos=n,g=m,c=1,n=s
pos=i
हीन हा pos=va,comp=y,f=part
योनि योनि pos=n,comp=y
धृतः धृ pos=va,g=m,c=1,n=s,f=part
pos=i
यः यद् pos=n,g=m,c=1,n=s