Original

स्वयंजातः प्रणीतश्च परिक्रीतश्च यः सुतः ।पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ॥ २८ ॥

Segmented

स्वयंजातः प्रणीतः च परिक्रीतः च यः सुतः पौनर्भवः च कानीनः स्वैरिण्याम् यः च जायते

Analysis

Word Lemma Parse
स्वयंजातः स्वयंजात pos=a,g=m,c=1,n=s
प्रणीतः प्रणी pos=va,g=m,c=1,n=s,f=part
pos=i
परिक्रीतः परिक्री pos=va,g=m,c=1,n=s,f=part
pos=i
यः यद् pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
पौनर्भवः पौनर्भव pos=n,g=m,c=1,n=s
pos=i
कानीनः कानीन pos=a,g=m,c=1,n=s
स्वैरिण्याम् स्वैरिन् pos=a,g=f,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat