Original

इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने ।षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे ॥ २७ ॥

Segmented

इमे वै बन्धु-दायादाः षट् पुत्रा धर्म-दर्शने षड् एव अबन्धु-दायादाः पुत्राः तान् शृणु मे पृथे

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
वै वै pos=i
बन्धु बन्धु pos=n,comp=y
दायादाः दायाद pos=n,g=m,c=1,n=p
षट् षष् pos=n,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
दर्शने दर्शन pos=n,g=n,c=7,n=s
षड् षष् pos=n,g=m,c=1,n=p
एव एव pos=i
अबन्धु अबन्धु pos=a,comp=y
दायादाः दायाद pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
पृथे पृथा pos=n,g=f,c=8,n=s