Original

मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः ।नृशंसकारिणो भीरु यथैवोपहतं तथा ॥ २६ ॥

Segmented

मृग-अभिशापात् नष्टम् मे प्रजनम् हि अकृतात्मनः नृशंस-कारिणः भीरु यथा एव उपहतम् तथा

Analysis

Word Lemma Parse
मृग मृग pos=n,comp=y
अभिशापात् अभिशाप pos=n,g=m,c=5,n=s
नष्टम् नश् pos=va,g=m,c=2,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
प्रजनम् प्रजन pos=n,g=m,c=2,n=s
हि हि pos=i
अकृतात्मनः अकृतात्मन् pos=a,g=m,c=6,n=s
नृशंस नृशंस pos=a,comp=y
कारिणः कारिन् pos=a,g=m,c=6,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
यथा यथा pos=i
एव एव pos=i
उपहतम् उपहन् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i