Original

सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते ।अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन् ॥ २५ ॥

Segmented

सो ऽहम् एवम् विदित्वा एतत् प्रपश्यामि शुचि-स्मिते

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
विदित्वा विद् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
प्रपश्यामि प्रदृश् pos=v,p=1,n=s,l=lat
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s