Original

इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः ।सर्वमेवानपत्यस्य न पावनमिहोच्यते ॥ २४ ॥

Segmented

इष्टम् दत्तम् तपः तप्तम् नियमः च सु अनुष्ठितः सर्वम् एव अनपत्यस्य न पावनम् इह उच्यते

Analysis

Word Lemma Parse
इष्टम् इष्ट pos=n,g=n,c=1,n=s
दत्तम् दत्त pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
नियमः नियम pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
अनुष्ठितः अनुष्ठा pos=va,g=m,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
अनपत्यस्य अनपत्य pos=a,g=m,c=6,n=s
pos=i
पावनम् पावन pos=n,g=n,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat