Original

अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता ।इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः ॥ २३ ॥

Segmented

अपत्यम् नाम लोकेषु प्रतिष्ठा धर्म-संहिता इति कुन्ति विदुः धीराः शाश्वतम् धर्मम् आदितः

Analysis

Word Lemma Parse
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
नाम नाम pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
संहिता संधा pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
कुन्ति कुन्ती pos=n,g=f,c=8,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
धीराः धीर pos=a,g=m,c=1,n=p
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आदितः आदितस् pos=i