Original

सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् ।अपत्योत्पादने योगमापदि प्रसमर्थयन् ॥ २२ ॥

Segmented

सो ऽब्रवीद् विजने कुन्तीम् धर्मपत्नीम् यशस्विनीम् अपत्य-उत्पादने योगम् आपदि प्रसमर्थयन्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
विजने विजन pos=n,g=n,c=7,n=s
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
धर्मपत्नीम् धर्मपत्नी pos=n,g=f,c=2,n=s
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
अपत्य अपत्य pos=n,comp=y
उत्पादने उत्पादन pos=n,g=n,c=7,n=s
योगम् योग pos=n,g=m,c=2,n=s
आपदि आपद् pos=n,g=f,c=7,n=s
प्रसमर्थयन् प्रसमर्थय् pos=va,g=m,c=1,n=s,f=part