Original

वैशंपायन उवाच ।तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् ।आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ॥ २१ ॥

Segmented

वैशंपायन उवाच तत् श्रुत्वा तापस-वचः पाण्डुः चिन्ता-परः ऽभवत् आत्मनो मृग-शापेन जानन्न् उपहताम् क्रियाम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तापस तापस pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
चिन्ता चिन्ता pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
मृग मृग pos=n,comp=y
शापेन शाप pos=n,g=m,c=3,n=s
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
उपहताम् उपहन् pos=va,g=f,c=2,n=s,f=part
क्रियाम् क्रिया pos=n,g=f,c=2,n=s