Original

शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः ।स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ॥ २ ॥

Segmented

शुश्रूषुः अन् अहंवादी संयत-आत्मा जित-इन्द्रियः स्वर्गम् गन्तुम् पराक्रान्तः स्वेन वीर्येण भारत

Analysis

Word Lemma Parse
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
अन् अन् pos=i
अहंवादी अहंवादिन् pos=a,g=m,c=1,n=s
संयत संयम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गन्तुम् गम् pos=vi
पराक्रान्तः पराक्रम् pos=va,g=m,c=1,n=s,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s