Original

दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय ।अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ॥ १९ ॥

Segmented

दैव-दिष्टम् नर-व्याघ्र कर्मणा इह उपपादय अक्लिष्टम् फलम् अव्यग्रो विन्दते बुद्धिमान् नरः

Analysis

Word Lemma Parse
दैव दैव pos=n,comp=y
दिष्टम् दिष्ट pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
इह इह pos=i
उपपादय उपपादय् pos=v,p=2,n=s,l=lot
अक्लिष्टम् अक्लिष्ट pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s