Original

तापसा ऊचुः ।अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् ।अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ॥ १८ ॥

Segmented

तापसा ऊचुः अस्ति वै तव धर्म-आत्मन् विद्म देव-उपमम् शुभम् अपत्यम् अनघम् राजन् वयम् दिव्येन चक्षुषा

Analysis

Word Lemma Parse
तापसा तापस pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
अस्ति अस् pos=v,p=3,n=s,l=lat
वै वै pos=i
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
विद्म विद् pos=v,p=1,n=p,l=lit
देव देव pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
अनघम् अनघ pos=a,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वयम् मद् pos=n,g=,c=1,n=p
दिव्येन दिव्य pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s