Original

यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना ।तथैवास्मिन्मम क्षेत्रे कथं वै संभवेत्प्रजा ॥ १७ ॥

Segmented

यथा एव अहम् पितुः क्षेत्रे सृष्टः तेन महात्मना तथा एव अस्मिन् मम क्षेत्रे कथम् वै सम्भवेत् प्रजा

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
तथा तथा pos=i
एव एव pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
कथम् कथम् pos=i
वै वै pos=i
सम्भवेत् सम्भू pos=v,p=3,n=s,l=vidhilin
प्रजा प्रजा pos=n,g=f,c=1,n=s