Original

देहनाशे ध्रुवो नाशः पितॄणामेष निश्चयः ।इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः ॥ १६ ॥

Segmented

देह-नाशे ध्रुवो नाशः पितॄणाम् एष निश्चयः इह तस्मात् प्रजा-हेतोः प्रजायन्ते नर-उत्तमाः

Analysis

Word Lemma Parse
देह देह pos=n,comp=y
नाशे नाश pos=n,g=m,c=7,n=s
ध्रुवो ध्रुव pos=a,g=m,c=1,n=s
नाशः नाश pos=n,g=m,c=1,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
निश्चयः निश्चय pos=n,g=m,c=1,n=s
इह इह pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
प्रजा प्रजा pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
प्रजायन्ते प्रजन् pos=v,p=3,n=p,l=lat
नर नर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p