Original

ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः ।पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः ॥ १५ ॥

Segmented

ऋषि-देव-मनुष्याणाम् परिमुक्तो ऽस्मि धर्मतः पित्र्याद् ऋणाद् अनिर्मुक्तः तेन तप्ये तपोधनाः

Analysis

Word Lemma Parse
ऋषि ऋषि pos=n,comp=y
देव देव pos=n,comp=y
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
परिमुक्तो परिमुच् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
धर्मतः धर्म pos=n,g=m,c=5,n=s
पित्र्याद् पित्र्य pos=a,g=n,c=5,n=s
ऋणाद् ऋण pos=n,g=n,c=5,n=s
अनिर्मुक्तः अनिर्मुक्त pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
तप्ये तप् pos=v,p=1,n=s,l=lat
तपोधनाः तपोधन pos=a,g=m,c=8,n=p