Original

यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् ।पुत्रैः श्राद्धैः पितॄंश्चापि आनृशंस्येन मानवान् ॥ १४ ॥

Segmented

यज्ञैः च देवान् प्रीणाति स्वाध्याय-तपसा मुनीन् पुत्रैः श्राद्धैः पितॄन् च अपि आनृशंस्येन मानवान्

Analysis

Word Lemma Parse
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
pos=i
देवान् देव pos=n,g=m,c=2,n=p
प्रीणाति प्री pos=v,p=3,n=s,l=lat
स्वाध्याय स्वाध्याय pos=n,comp=y
तपसा तपस् pos=n,g=n,c=3,n=s
मुनीन् मुनि pos=n,g=m,c=2,n=p
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
श्राद्धैः श्राद्ध pos=n,g=n,c=3,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
आनृशंस्येन आनृशंस्य pos=n,g=n,c=3,n=s
मानवान् मानव pos=n,g=m,c=2,n=p