Original

एतानि तु यथाकालं यो न बुध्यति मानवः ।न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् ॥ १३ ॥

Segmented

एतानि तु यथाकालम् यो न बुध्यति मानवः न तस्य लोकाः सन्ति इति धर्म-विद् प्रतिष्ठितम्

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=2,n=p
तु तु pos=i
यथाकालम् यथाकाल pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
बुध्यति बुध् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
इति इति pos=i
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=3,n=p
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part