Original

ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि ।पितृदेवर्षिमनुजदेयैः शतसहस्रशः ॥ १२ ॥

Segmented

ऋणैः चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि पितृ-देव-ऋषि-मनुज-दा शत-सहस्रशस्

Analysis

Word Lemma Parse
ऋणैः ऋण pos=n,g=n,c=3,n=p
चतुर्भिः चतुर् pos=n,g=n,c=3,n=p
संयुक्ता संयुज् pos=va,g=m,c=1,n=p,f=part
जायन्ते जन् pos=v,p=3,n=p,l=lat
मनुजा मनुज pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
मनुज मनुज pos=n,comp=y
दा दा pos=va,g=n,c=3,n=p,f=krtya
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i