Original

पाण्डुरुवाच ।अप्रजस्य महाभागा न द्वारं परिचक्षते ।स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः ॥ ११ ॥

Segmented

पाण्डुः उवाच अप्रजस्य महाभागा न द्वारम् परिचक्षते स्वर्गे तेन अभितप्तः ऽहम् अप्रजः तत् ब्रवीमि वः

Analysis

Word Lemma Parse
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अप्रजस्य अप्रज pos=a,g=m,c=6,n=s
महाभागा महाभाग pos=a,g=m,c=1,n=p
pos=i
द्वारम् द्वार pos=n,g=n,c=2,n=s
परिचक्षते परिचक्ष् pos=v,p=3,n=p,l=lat
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
तेन तद् pos=n,g=m,c=3,n=s
अभितप्तः अभितप् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
अप्रजः अप्रज pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p