Original

गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे ।न सीदेतामदुःखार्हे मा गमो भरतर्षभ ॥ १० ॥

Segmented

गच्छन्त्यौ शैलराजे ऽस्मिन् राज-पुत्र्यः कथम् तु इमे न सीदेताम् अदुःख-अर्हे मा गमो भरत-ऋषभ

Analysis

Word Lemma Parse
गच्छन्त्यौ गम् pos=va,g=f,c=1,n=d,f=part
शैलराजे शैलराज pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
पुत्र्यः पुत्री pos=n,g=f,c=1,n=d
कथम् कथम् pos=i
तु तु pos=i
इमे इदम् pos=n,g=f,c=1,n=d
pos=i
सीदेताम् सद् pos=v,p=3,n=d,l=vidhilin
अदुःख अदुःख pos=a,comp=y
अर्हे अर्ह pos=a,g=f,c=1,n=d
मा मा pos=i
गमो गम् pos=v,p=2,n=s,l=lun_unaug
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s