Original

मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् ।सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ।अतीव तपसात्मानं योजयिष्याम्यसंशयम् ॥ ६ ॥

Segmented

मोक्षम् एव व्यवस्यामि बन्धो हि व्यसनम् महत् सुवृत्तिम् अनुवर्तिष्ये ताम् अहम् पितुः अव्ययाम् अतीव तपसा आत्मानम् योजयिष्यामि असंशयम्

Analysis

Word Lemma Parse
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
एव एव pos=i
व्यवस्यामि व्यवसा pos=v,p=1,n=s,l=lat
बन्धो बन्धु pos=n,g=m,c=8,n=s
हि हि pos=i
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
सुवृत्तिम् सुवृत्ति pos=n,g=f,c=2,n=s
अनुवर्तिष्ये अनुवृत् pos=v,p=1,n=s,l=lrt
ताम् तद् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
अव्ययाम् अव्यय pos=a,g=f,c=2,n=s
अतीव अतीव pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
योजयिष्यामि योजय् pos=v,p=1,n=s,l=lrt
असंशयम् असंशयम् pos=i