Original

तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा ।त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः ॥ ५ ॥

Segmented

तस्य अद्य व्यसने बुद्धिः संजाता इयम् मे अधमा त्यक्तस्य देवैः अनयान् मृगयायाम् दुरात्मनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
व्यसने व्यसन pos=n,g=n,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
संजाता संजन् pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अधमा अधम pos=a,g=f,c=1,n=s
त्यक्तस्य त्यज् pos=va,g=m,c=6,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
अनयान् अनय pos=n,g=m,c=5,n=s
मृगयायाम् मृगया pos=n,g=f,c=7,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s