Original

इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च ।शतशृङ्गे महाराज तापसः समपद्यत ॥ ४५ ॥

Segmented

इन्द्रद्युम्न-सरः प्राप्य हंसकूटम् अतीत्य च शतशृङ्गे महा-राज तापसः समपद्यत

Analysis

Word Lemma Parse
इन्द्रद्युम्न इन्द्रद्युम्न pos=n,comp=y
सरः सरस् pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
हंसकूटम् हंसकूट pos=n,g=m,c=2,n=s
अतीत्य अती pos=vi
pos=i
शतशृङ्गे शतशृङ्ग pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तापसः तापस pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan