Original

राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः ।जगाम सह भार्याभ्यां ततो नागसभं गिरिम् ॥ ४२ ॥

Segmented

राज-पुत्रः तु कौरव्यः पाण्डुः मूल-फल-अशनः जगाम सह भार्याभ्याम् ततो नागसभम् गिरिम्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सह सह pos=i
भार्याभ्याम् भार्या pos=n,g=f,c=3,n=d
ततो ततस् pos=i
नागसभम् नागसभ pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s