Original

श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने ।धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ॥ ४१ ॥

Segmented

श्रुत्वा च तेभ्यः तत् सर्वम् यथावृत्तम् महा-वने धृतराष्ट्रो नर-श्रेष्ठः पाण्डुम् एव अन्वशोचत

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
pos=i
तेभ्यः तद् pos=n,g=m,c=5,n=p
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पाण्डुम् पाण्डु pos=n,g=m,c=2,n=s
एव एव pos=i
अन्वशोचत अनुशुच् pos=v,p=3,n=s,l=lan