Original

उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् ।ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः ॥ ४० ॥

Segmented

उष्णम् अश्रु विमुच् तम् विहाय महीपतिम् ययुः नागपुरम् तूर्णम् सर्वम् आदाय तद्-वचः

Analysis

Word Lemma Parse
उष्णम् उष्ण pos=a,g=n,c=2,n=s
अश्रु अश्रु pos=n,g=n,c=2,n=s
विमुच् विमुच् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
विहाय विहा pos=vi
महीपतिम् महीपति pos=n,g=m,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit
नागपुरम् नागपुर pos=n,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
तद् तद् pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s